Vakra-Tunda Maha-Kaaya Suurya-Kotti Samaprabha |

Nirvighnam Kuru Me Deva Sarva-Kaaryessu Sarvadaa ||

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥